Maa Durga Kavach for Protection

Hindu Mantras

Durga Kavach is a powerful compilation of special Hindu shlokas from the Markandey Purana.

Practicing Durga Kavach with sincere devotion during the Navratras is considered beneficial by the devotees of Goddess Durga

The word Durga itself is representative of the Goddess‘ benevolence and power.

The letter D represents the destruction of asuras (demons) and demonic forces. The letter U represents the elimination of problems and hindrances. Moreover, the letter R represents freedom from illness. The letter G represents salvation from negative actions. And finally, the letter A represents freedom from enemies and fear.

Durga Kavach lyrics:

”Atha Devyaah Kavachamh

AUM Asya Shrii Chandii Kavachasya

Brahmaa Rishhih Anushhtuph Chhandah Chaamundaa Devataa

Angaanyaa Soktamaataro Biijamh Digbandha Devataa Stattvamh

Shri Jagadamba apriityarthe Saptashatii Paathaan Gatvena Jape Viniyogah

AUM Namash Chandikaayai.”

#1 Shloka

”Maarkandeya Uvaacha

AUM Yadh_goohyam Paramam Loke Sarva Rakshaakaram Nrinaamh

Yaanna Kasya_chidaa_khyaatam Tanme Bruuhi Pitaamaha.”

#2 Shloka

”Brahmo Vaach

Asti Goohya_tamam Vipra Sarva bhuuto pakaa_rakamh.”

Devya_astu kavacham punyam takshinash_va Mahaamune.”

#3 Shloka

”Prathamam Shailaputrii cha Dvitiiyam Brahmachaarinii

Tritiiyam Chandra ghanteti Kushmaan_deti Chatur_thakamh.”

#4 Shloka

”Panchamam Skandamaateti Shha_shhtham Kaatyaa_yaniiti cha

Saptamam Kaala_raatrii_ti Mahaa_gaurii_ticha_ashhtamamh.”

#5 Shloka

”Navamam Siddhi_daatrii cha Nava_durgaah Prakiir_titaah

Uktaan_yetaani naamaani brahma_naiva mahaat_manaa.”

#6 Shloka

”Agninaa Dahya_maanastu Shatrumadhye Gato Ra_Ne

Vishha_me Durgame chaiva bhayaarh Sharanam Gataah.”

#7 Shloka

”Na Teshhaan Jaayate Kinchi_da_shubham_rana_sam_kate

Naapadam Tasya Pashyaami Shoka_duhkha_bhayam nahi.”

#8 Shloka

”Yaistu Bhaktyaa Smritaa Nuunam Teshhaa.n vriddhih Prajaayate

Ye Tvaan Smaranti Deveshi Rakshase Taanna Sam_shayah.”

#9 Shloka

”Preta_samsthaa tu Chaamundaa Vaaraahii Mahishhaasanaa

Aindrii Gaja_samaa_ruuDhaa Vaishhnavii Garuda_asanaa.”

#10 Shloka

”Maaheshvarii vrishhaaruudhaa Kaumaarii Shikhi_vaahanaa

Lakshmiih Padmaasanaa Devii Padmahastaa Hari Priyaa.”

#11 Shloka

”Shvetaruupa_dharaa Devii Iishvarii vrishha_vaahanaa

Braahmii hamsa_samaaruuDhaa Sarvaa_bharana_bhuush_hitaa.”

#12 Shloka

”Ityetaa Maatarah Sarvaah Sarvayoga Saman_vitaah

Naanaa_bharana_shobhaaghyaa naanaa_ratno pasho_bhitaah.”

#13 Shloka

”Dritiyante RathamaaruuDhaa Devyah Krodha_samaa_kulaah

Shankham Chakram Gadaan Shaktin Halam cha Musalaayudhamh.”

#14 Shloka

”Khetakam Tomaram Chaiva Parashun Paashameva cha

Kuntaayudham Trishuulam cha Shaaraam_aayudha_muttamamh.”

#15 Shloka

”Daityaanaan Dehanaashaaya Bhaktaa_naama_bhayaaya cha

Dhaarayantya_ayudhaa_niittham Devaanaan cha Hitaaya vai.”

#16 Shloka

”Namasteastu Mahaaraudre Mahaa_ghora_paraakrame

Mahaabale Mahotsaahe Mahaa_bhayavinaashini.”

#17 Shloka

”Traahi maan Devi Dushhprekshye Shatruunaan bhayavar_dhini

Praachyaan Rakshatu Maa_maindrii Aagney_yaam_agni_devataa.”

#18 Shloka

”Dakshine avatu Vaaraahii nai_rityaan khadga_dhaarinii

Pratiichyaan Vaarunii Rakshedh Vaayavyaan mriga_vaahinii.”

#19 Shloka

”Udiichyaan Paatu Kaumaarii Aishaanyaan Shuuladhaarinii

Uurdhvan Brahmaani me Rakshe_dadhastaad.h Vaishhnavii Tathaa.”

#20 Shloka

”Evam Dasha Disho Rakshech_chaamundaa Shava_vaahanaa

yaa me Chaagratah Paatu Vijayaa Paatu prishhThatah.”

#21 Shloka

”Ajitaa Vaama Paarshve tu Dakshine Chaaparaajitaa

Shikhaamu_dyotinii Rakshedumaa Muurdhini Vyavasthitaa.”

#22 Shloka

”Maalaadharii Lalaate cha Bhruvau Rakshedh Yashasvinii

Trinetraa cha Bhruvor_madhye Yama_ghantaa cha Naasike.”

#23 Shloka

”Shankhinii chak_shu_shhor_madhye Shrotrayorrdvaa_vaasinii

Kapolau Kaalikaa Rakshet_karnamuule tu Shaankarii.”

#24 Shloka

”Naasikaayaan Sugandhaa cha Uttaroshh_the cha Charchikaa

See another mantra:  Om Shreem Mahalakshmiyei Namaha – Abundance Mantra

Adhare Chaam_Ritakalaa Jihvaa_yaan cha Sarasvatii.”

#25 Shloka

”Dantaanh Rakshatu Kaumarii kanthadeshe tu chandikaa

Ghantikaan Chitra_ghantaa cha Mahaa_maayaa cha Taaluke.”

#26 Shloka

”Kaamaakshii Chibukam Rakshedh Vaacham me Sarvamangalaa

Griivaayaan Bhadrakaalii cha prishhTha_vamshe Dhanur_dharii.”

#27 Shloka

”Niilagriivaa Bahihkanthe Nalikaan Nalakuubarii

S_kandhayoh Khanginii Rakshedh Baahuu me Vajradhaarinii.”

#28 Shloka

”Hastayordan_dinii Rakshed_ambikaa Chaanguliishhu cha

Nakhaajn_chhuuleshvarii Rakshet_kukshau_rakshet_kuleshvarii.”

#29 Shloka

”S_tanau_rakshen_mahaadevii Manahshoka_vinaashinii

Hridaye Lalitaa Devii Udare Shuula_dhaarinii.”

#30 Shloka

”Naabhau cha Kaaminii Rakshedh Guhyam Guhyeshvarii tathaa

Puutanaa Kaamikaa me Dhram Gude Mahishha_vaahinii.”

#31 Shloka

”Katiyaa.n Bhagavatii Rakshej_jaanunii Vindhya_vaasinii

Janghe Mahaabalaa Rakshet_sarvakaama_pradaayinii.”

#32 Shloka

”Gulpha_yornaarasi.nhii cha Paada_prishhThe tu Taijasii

Paadaanguliishhu Shrii Rakshet_paadaadha_stala_vaasinii.”

#33 Shloka

”Nakhaanh Damshh_Traakaraalii cha keshaa.nsh{}chaivo{dhva}.rkeshinii

Roma_kuupeshhu Kauberii TvachaM Vaagiishvarii tathaa.”

#34 Shloka

”Raktama_jjaava_saamaan_saan_yasthi_medaa.nsi Paarvatii

Antraani Kaala_raatrishcha Pittam cha Mukutesh_varii.”

#35 Shloka

”Padmaavatii Padmakoshe Kaphe Chuu_DaamaNis_tathaa

Jvaalaamukhii Nakha_jvaalaa_mabhedyaa Sarva_sandhi_shhu.”

#36 Shloka

”Shukram Brahmaani me Rakshech_chhaayaa.n Chhatresh_varii tathaa

Aham_kaaram Mano Buddhin Rakshen_me Dharma_dhaarinii.”

#37 Shloka

”Praanaapaanau Tathaa Vyaanam_udaanam cha Samaa_na_kamh

Vajra_hastaa cha me Raksheth_praanam Kalyaana_shobhanaa.”

#38 Shloka

”Rase Ruupe cha Gandhe cha Shabde Sparshe cha Yoginii

Sattvam Rajasta_mashchaiva Rakshen_naaraayanii sadaa.”

#39 Shloka

”Aayuu Rakshatu Vaaraahii Dharmam Rakshatu Vaishhnavii

Yashah Kiirti.n cha Lakshmiin cha Dhanam Vidyaan cha Chakrinii.”

#40 Shloka

”Gotra_mindraani me Rakshet_pashuunme Raksha Chandike

Putraan.h Rakshen_mahaa_lakshmiir_bhaaryaan Rakshatu Bhairavii.”

#41 Shloka

”Panthaanam Supathaa rakshen_maargam Kshemakarii tathaa

Raajadvaare Mahaa_lakshmiir_vijayaa Sarvatah Sthitaa.”

#42 Shloka

”Rakshaa_hiinam tu Yatsthaa_nam Varjitam Kavachena tu

Tatsarvam Raksha me Devi Jayantii Paapa_naashinii.”

#43 Shloka

”Pada_mekam na Gach_chhettu Yadiichchhech_chhu_bhamaat_manah

Kavache_naavrito NityaM Yatra Yatraiva Gachchhati.”

#44 Shloka

”Tatra Tatra_artha_laabhashcha Vijayah Saarva_kaamikah

Yam Yam Chinta_yate Kaamam Tam Tam Praapnoti nish_chitamh .

Paramaish_varya_matulam Praapsyate Bhuutale Pumaanh.”

#45 Shloka

”Nirbhayo Jaayate martyah samgraa_meshhva_paraajitah

Trailokye tu Bhavet_puujyah Kavache_naav_Ritah Pumaanh.”

#46 Shloka

”Idam tu Devyaah Kavacham Devaa_naamapi Durlabhamh

Yah PaTheth_prayato Nityam Trisandhyam Shraddhayaan_vitah.”

#47 Shloka

”Daivii Kalaa Bhavet_tasya Trailokyeshhva_paraajitah

Jiivedh Varshhashatam saagrama_pamrtyuvi_varjitah.”

#48 Shloka

”Nashyanti Vyaadhayah Sarve Luutaa_vispho_Takaadayah

S_thaavaram Jangamam Chaiva Kritrimam Chaapi Yadvishhamh.”

#49 Shloka

”Abhi_chaaraani Sarvaani Mantra_yantraani Bhuutale

Bhuu_charaah Khe_charaash_chaiva_jalajaash_chopa_deshikaah.”

#50 Shloka

”Sahajaa Kulajaa Maalaa Daakinii Shaakinii Tathaa

Antariksha_charaa Ghoraa Daakin_yashcha Mahaabalaah.”

#51 Shloka

”Graha_bhuuta_pishaachaa_shcha Yaksha_gandharva_raakshasaah

Brahma_raakshasa_vetaalaah Kushhmaandaa Bhairavaadayah.”

#52 Shloka

”Nashyanti Darshanaattasya Kavache Hridi Samsthite

Maano_nnatir_bhavedh Raag_yastejov_Riddhikaram Paramh.”

#53 Shloka

”Yashasaa vard_dharte so.api Kiirti Mandita_bhuutale

Japet_sapta_shatiin Chandiin kritvaa tu Kavacham Puraa.”

#54 Shloka

”Yaavad_bhuu_mandalam Dhatte Sashaila_vanakaana_namh

Taavattishh_Thati medinyaan Santatih Putra Pautrikii.”

#55 Shloka

”Dehaante Paramam S_thaanam Yatsu_rai_rapi Durlabhamh

Praapnoti Purushho Nityam Mahaamaayaa Prasaadatah.”

#56 Shloka

”Labhate Paramam Ruupam Shivena Saha Modate .. AUM.”

Rate mantra